C 19-4 Gītagovinda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 19/4
Title: Gītagovinda
Dimensions: 38.3 x 7.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:
Reel No. C 19-4 Inventory No. 38959
Reel No.: C 19/4
Title Gītagovinda and its commentary
Author Jayadeva and ...
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 38.3 x 7.5 cm
Folios 15
Lines per Folio 5–9
Foliation in fols. 1 and 2 figures in the middle of the left-hand margin of the verso and in the rest folios, figures in the middle of the right-hand margin of the verso
Place of Deposit Kaisher Library
Accession No. 177
Manuscript Features
Only the first sarga of the text is copied in this MS.
Excerpts
«Beginning of the root text:»
❖ oṃ namo bhagavate vāsudevāya ||
meghair meduram abbaraṃ vanabhuvaḥ śyāmāstamāladrumair
naktaṃ bhīrurayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya |
itthaṃ nandanideśataś calitayoḥ pratyadhvakuñjadrumaṃ
rādhāmādhavayor jayanti yamunākūle raha (!) kelayaḥ || 1 || (fol. 1v4–5)
«Beginning of the commentary:»
oṃ gaṇapataye namaḥ ||
raghupateḥ suravarggasukhākṛteś
caraṇanīrajamānatamānadaṃ ||
munimanomalahāniratosmyahaṃ
niravayan jayadevasarasvatīṃ || (fol. 1v1)
«End of the root text:»
rāsollāsabhareṇa vibhramabhṛtām ābhīravāmabhruvām
bāhubhyāṃ parirabhya nirbharamuraḥ premāndhayā rādhayā |
sādhu tvadvadanaṃ sudhāmayam iti vyāhṛtya gītastuti-
vyājād udbhaṭacumbitasmitamanohārī hariḥ pātu vaḥ || || (fol. 15v5–6)
«End of the commentary:»
athavā kiṃcitsnigdhāni ca tāni rasālāmauli mukulāni ca || ||
āmodena saha varttata iti āmodaḥ || sāmodādāmodanapratipādako ceti sa tathā prathamaḥ sargaḥ || (fol. 15v8–9)
«Sub-colophon of the root text:»
iti śrīgītagovinde sānandadāmodaro nāma prathamaḥ sarggaḥ || (fol. 15v6)
Microfilm Details
Reel No. C 19/4
Date of Filming 02-12-1975
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 21-11-2006
Bibliography